दिन की शुरुआत पंचदेव प्रार्थना से करें | पंचदेव स्तुति | Panchdev Prarthna Mantra | Morning Prayer
Автор: Bhakti Bhajan Mala
Загружено: 2026-01-06
Просмотров: 1892
Описание:
Bhakti Bhajan Mala Presents -- दिन की शुरुआत पंचदेव प्रार्थना से करें | पंचदेव स्तुति | Panchdev Prarthna Mantra | Morning Prayer
Subscribe our channel / @bhaktibhajanmalaganga /@BhaktiBhajanMala and press the bell 🔔 icon for more Special Songs/ Bhajan
@BhaktiBhajanMala
Panchdev Prarthna Mantra----
श्री गणेश स्तुति :-
गजाननं भूतगणादि सेवितं
कपित्थजम्बूफलसर भक्तम् ।
उमासुतं शोकविनाशकारणं
नमामि विघ्नेश्वर पादपङ्कजम् ॥
श्री शिव स्तुति :-
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम्
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि
श्री विष्णु स्तुति :-
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्
श्री राम स्तुति :-
नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम।
पाणौ महासायकचारूचापं, नमामि रामं रघुवंशनाथम॥
श्री हनुमान स्तुति :-
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये॥
बाल मुकुंद स्तुति :-
करार विन्देन पदार विन्दं , मुख़ार विन्दे विनये शयन्तम ||
वटस्य पत्रस्य पुटे शयानम, बालं मुकुन्दं मनसा स्मरामि ||१||
श्री दुर्गा स्तुति :-
या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
श्री शनिदेव स्तुति :-
ॐ नीलांजन समाभासं रवि पुत्रं यमाग्रजम ।
छायामार्तंड संभूतं तं नमामि शनैश्चरम ।।
#panchdev #panchavprarthna #sarvadev #ganeshstuti #vishnustuti #shriramstuti #shivstuti #shantakarambhujagashayanam #hanumanmantra #yadevisarvabhuteshu #durgamantra #baalmukundstuti #nilanjanasamabhasam #shanimantra #mantra
✩ Title : Panchdev Prarthna
✩ Lyrics : Traditional
✩ Label : Ganga Digital
All Rights Reserved By Ganga Digital
Subscribe channel https: / @bhaktibhajanmalaganga
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: