Govind Damodar Stotram | Morari Bapu
Автор: Chitrakutdham Talgajarda
Загружено: 2024-04-19
Просмотров: 29326
Описание:
#MorariBapu #RamKatha #GovindDamodarStotram
करार विन्दे न पदार विन्दं, मुखार विन्दे विनिवेश यन्तम् ।
वटस्य पत्रस्य पुटे शयानं, बालं मुकुन्दं मनसा स्मरामि ॥ १ ॥
श्री कृष्ण गोविन्द हरे मुरारे, हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव, गोविन्द दामोदर माधवेति ॥ २ ॥
विक्रेतु कामा किल गोप कन्या, मुरारि – पदार्पित – चित्त – वृति ।
दध्यादिकं मोहवशाद वोचद्, गोविन्द दामोदर माधवेति ॥ ३ ॥
गृहे गृहे गोपवधु कदम्बा, सर्वे मिलित्वा समवाप्य योगम् ।
पुण्यानी नामानि पठन्ति नित्यं, गोविन्द दामोदर माधवेति ॥ ४ ॥
सुखम् शयाना निलये निजेऽपि, नामानि विष्णोः प्रवदन्ति मर्त्याः ।
ते निश्चितम् तन्मयताम व्रजन्ति, गोविन्द दामोदर माधवेति ॥ ५ ॥
जिह्वे सदैव भज सुंदराणि, नामानि कृष्णस्य मनोहराणि ।
समस्त भक्तार्ति विनाशनानि, गोविन्द दामोदर माधवेति ॥ ६ ॥
सुखावसाने इदमेव सारं, दुःखावसाने इदमेव ज्ञेयम् ।
देहावसाने इदमेव जाप्यं, गोविन्द दामोदर माधवेति ॥ ७ ॥
श्री कृष्ण राधावर गोकुलेश, गोपाल गोवर्धन नाथ विष्णो ।
जिह्वे पिबस्वामृतमेतदेव, गोविन्द दामोदर माधवेति ॥ ८ ॥
जिह्वे रसज्ञे मधुर प्रियात्वं, सत्यं हितं त्वां परमं वदामि ।
आवर्णयेता मधुराक्षराणि, गोविन्द दामोदर माधवेति ॥ ९ ॥
त्वामेव याचे मम देहि जिह्वे, समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या, गोविन्द दामोदर माधवेति ॥ १० ॥
संसारकूपे पतितोऽत्यगाधे, मोहान्धपूर्णे विषया भितप्ते: ।
करावलम्बं मम देहि विष्णो, गोविन्द दामोदर माधवेति ॥ ११ ॥
लोकाभिरामं रणरंगधीरं, राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं, श्रीरामचन्द्रं शरणं प्रपद्ये ॥
मनोजवम मारुत तुल्य वेगम, जितेंद्रियम बुद्धिमतां वरिष्ठं ।
वातात्मजं वानारयूथ मुख्यम, श्रीराम दूतं शरणम प्रपद्धे ॥
गुरू ब्रह्मा गुरू विष्णु, गुरु देवो महेश्वरा: ।
गुरु साक्षात परब्रह्म, तस्मै श्री गुरुवे नम: ॥
Singer: Parthiv Hariyani and Devanand Bhai Hariyani
Subscribe: https://bit.ly/3iODF56
More from Chitrakutdham Talgajarda:
Official Website: https://chitrakutdhamtalgajarda.org/
Official Twitter: / moraribapu_
Official Facebook: / chitrakutdhamtalgajardamoraribapu
Official Instagram: / chitrakutdhamtalgajarda
Copyrights © Shree Chitrakutdham Trust. All Rights Reserved.
This video is protected by International copyrights laws. Reproduction and distribution of this video content as in full or in part without written permission of the Shree Chitrakutdham Trust is strictly prohibited and all unauthorized usage, in any manner whatsoever, will be considered as copyright infringement and such acts will face legal prosecution and/or penal action.
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: