ॐ ह्रीं क्लीं कामाख्यै नमः | Kamakhya Mahastotram | Tantric Shakti Stuti | Deep Devotional Chant
Автор: RaagaX
Загружено: 2026-01-16
Просмотров: 79
Описание:
ॐ ह्रीं क्लीं कामाख्यै नमः ॥
This sacred composition is a Tantric Shakti Mahastotram dedicated to Maa Kamakhya, the primordial source of creation and the living embodiment of Yoni-Tattva and Adi Shakti.
Rooted in Kamrupa Tantra, Nilachal Mahapeetha, and ancient Shakta–Vaishnava traditions, this stotram narrates:
The cosmic origin of Shakti Peethas
The secret of creation, sustenance, and dissolution
The divine leela of Narakasura, Sri Krishna, and Mahashakti
The eternal truth of Ichchha, Jnana, and Kriya Shakti
This chant is ideal for:
Deep meditation & sadhana
Navratri, Ambubachi, Amavasya rituals
Tantric worship & inner awakening
Headphone listening for trance-like devotion
🕯️ Let the mantra vibrate within and awaken the primordial power.
✍️ Credits & Copyright
Lyrics: © Bhaskar Pratim Mazumder
Music Composition: AI-generated
Voice & Arrangement: AI-assisted
Copyright: © 2026 Bhaskar Pratim Mazumder. All rights reserved.
Unauthorized reproduction, reuse, or redistribution is strictly prohibited.
Lyrics:
ॐ ह्रीं क्लीं कामाख्यै नमः ।
नीलाचल-शिखरस्थायै
रक्तबीज-समुद्भवायै ।
योनि-तत्त्वस्वरूपिण्यै
महामातृनमोनमः ॥
छिन्नाङ्ग-सतीदेहात्
एकपञ्चाशदंशकाः ।
भूमौ पतन्ति देवेशि
शक्तिपीठानि भास्कराः ॥
कामरूपे महामाये
योनि-तत्त्वं न्यपातयत् ।
सृष्टिबीजं जगन्मूलं
कामाख्या त्वं प्रकाशितम् ॥
यत्र गर्भे नवमासान्
जीवः पोष्यति मातृका ।
तस्मात् निष्क्रमते लोकः
जीवितं धारयन् क्षितौ ॥
तथैव देवि लोकानां
सृष्टिः त्वत्-योनि-संभवा ।
कामाख्ये विश्वजननी
त्वं कारणं जगत्कृते ॥
नीलाचले महामाते
योनि-रूपा त्वमेव हि ।
स्त्रीरूपेण समुत्पन्ना
कामाख्या लोकवन्दिता ॥
न देवलिङ्गं न प्रतिमा
स्पन्दमानं रहःस्थलम् ।
रक्तधारा-प्रवाहेन
शक्तिः साक्षात् प्रकाशते ॥
नरकासुरनामासीत्
कामवासनया युतः ।
त्वां वव्रे परिणेतुं
कामाख्ये मोहसंयुतः ॥
एकरात्रे शिलासोपान्
नीलाचलमधोन्नतः ।
कृत्वा सम्पूर्णयेत् चेत्
त्वां प्राप्स्यामि इति ब्रवीत् ॥
सन्निकृष्टे प्रभाते तु
देवि चिन्तापराभवत् ।
कुक्कुटं हन्ति कौशल्यात्
प्रभातध्वनिरुत्थितः ॥
भ्रान्तचित्तो नरकस्तु
मेकलौजा-पथे स्थितः ।
अर्धकृतं पथं त्यक्त्वा
निराशो विनिवर्तते ॥
देवत्रासकरो दैत्यः
स्वर्गं भूमिं च जिग्यवान् ।
इन्द्रं जेतुं समारब्धः
देवता व्याकुलाः अभवन् ॥
आदित्य-मातुरादित्यैः
कुण्डले हरिते बलात् ।
षोडशसहस्रनारीः
बन्धनं च कृतं तदा ॥
देवैः प्रार्थितः श्रीविष्णुः
कृष्णरूपेण सम्भवेत् ।
भूदेव्याः वरदानात्
दैत्यराजो च दीर्घजित् ॥
सत्यभामासमायुक्तः
गरुडस्थो जनार्दनः ।
नरकदुर्गमाक्राम्य
अस्त्रवर्षं व्यपातयत् ॥
एकादशाक्षौहिणीसेना
दैत्यराजेन मोचिता ।
नारायणास्त्र-तेजसा
क्षणमात्रेण नाशिता ॥
मुरनामकदैत्यं च
हत्वा कृष्णो मुरारिहि ।
अग्न्यस्त्रैर्नारकास्त्रैश्च
न देवं कम्पयन् क्षणम् ॥
त्रिशूलेन हरेः वधं
कृतुमिच्छति दैत्यराट् ।
तदैव पश्यते देविं
हरिपार्श्वे स्थितां शुभाम् ॥
कामाख्यां जगदाधारां
योनि-तत्त्वस्वरूपिणीम् ।
दृष्टिमात्रेण मोहात्
दैत्यो निश्चेष्टतां गतः ॥
चक्रेण सुदर्शनेन
शिरश्छेदो व्यजायत ।
धर्मः संस्थापितो लोके
शक्त्या त्वया महाम्बिके ॥
मातुः सत्यभामायै तु
वरं दत्तं स दैत्यराट् ।
मम मृत्यु-दिने लोका
दीपोत्सवं करिष्यति ॥
ततो दीपावलिपूर्वा
नरकाय समर्पिता ।
तमसो नाशनं देवि
प्रकाशस्त्वत्प्रसादतः ॥
मानभङ्गभयादेव
कृष्णं याचन्ति योषितः ।
पाणिग्रहेण रक्षन्तु
मर्यादा जीवितं च नः ॥
द्वारकायां निवासश्च
रोहिणीमुख्यतां गता ।
करुणा मूर्तिरूपेण
कृष्णः शक्त्याऽनुमोदितः ॥
कामाख्ये कामरूपस्थे
योनि-बीज-प्रकाशिनि ।
इच्छाशक्ति-ज्ञानशक्ति-
क्रियाशक्ति-स्वरूपिणि ॥
नृत्यन्ति भूतसंघाश्च
डमरुध्वनिनादिते ।
गणताल-प्रहारैश्च
शक्ति-रक्तं प्रवाह्यते ॥
ॐ ह्रीं क्लीं कामाख्यै नमः ।
ॐ ह्रीं क्लीं कामाख्यै नमः ।
ॐ ह्रीं क्लीं कामाख्यै नमः ॥
🏷️ Tags
kamakhya mantra, kamakhya stotram, kamakhya devi, kamakhya temple, tantrik mantra, shakti stotram, yoni tattva, kamrupa tantra, nilachal hill, ambubachi mantra, shakti peeth, maa kamakhya bhajan, sanskrit stotram, tantric chant, divine feminine, adishakti mantra, kamakhya sadhana, hindu tantra, deep meditation mantra, spiritual chant
🔖 Hashtags
#Kamakhya
#MaaKamakhya
#KamakhyaMantra
#TantricStotram
#ShaktiSadhana
#YoniTattva
#Kamrupa
#Nilachal
#Ambubachi
#AdiShakti
#DivineFeminine
#SanskritChant
#TantraMantra
#SpiritualAwakening
#BhaskarPratimMazumder
#AIMusic
#DevotionalMusic
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: