The 1000 Names of Vishnu: A Deep Dive into Divine Mysticism
Автор: creativestudio 2.0
Загружено: 2025-11-11
Просмотров: 401
Описание:
ॐ विश्वस्मै नमः ।
ॐ विष्णवे नमः ।
ॐ वषट्काराय नमः ।
ॐ भूतभव्यभवत्प्रभवे नमः ।
ॐ भूतकृते नमः ।
ॐ भूतभृते नमः ।
ॐ भावाय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतभावनाय नमः ।
ॐ पूतात्मने नमः । 10 ॥
ॐ परमात्मने नमः ।
ॐ मुक्तानाम्परमगतये नमः ।
ॐ अव्ययाय नमः ।
ॐ पुरुषाय नमः ।
ॐ साक्षिणे नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ अक्षराय नमः ।
ॐ योगाय नमः ।
ॐ योगविदान्नेत्रे नमः ।
ॐ प्रधानपुरुषेश्वराय नमः । 20 ॥
ॐ नारसिंहवपुषे नमः ।
ॐ श्रीमते नमः ।
ॐ केशवाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ सर्वस्मै नमः ।
ॐ शर्वाय नमः ।
ॐ शिवाय नमः ।
ॐ स्थाणवे नमः ।
ॐ भूतादये नमः ।
ॐ निधयेऽव्ययाय नमः । 30 ॥
ॐ सम्भवाय नमः ।
ॐ भावनाय नमः ।
ॐ भर्त्रे नमः ।
ॐ प्रभवाय नमः ।
ॐ प्रभवे नमः ।
ॐ ईश्वराय नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ शम्भवे नमः ।
ॐ आदित्याय नमः ।
ॐ पुष्कराक्षाय नमः । 40 ॥
ॐ महास्वनाय नमः ।
ॐ अनादिनिधनाय नमः ।
ॐ धात्रे नमः ।
ॐ विधात्रे नमः ।
ॐ धातुरुत्तमाय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ अमरप्रभवे नमः ।
ॐ विश्वकर्मणे नमः । 50 ॥
ॐ मनवे नमः ।
ॐ त्वष्ट्रे नमः ।
ॐ स्थविष्ठाय नमः ।
ॐ स्थविराय ध्रुवाय नमः ।
ॐ अग्रह्याय नमः ।
ॐ शाश्वताय नमः ।
ॐ कृष्णाय नमः ।
ॐ लोहिताक्षाय नमः ।
ॐ प्रतर्दनाय नमः ।
ॐ प्रभूताय नमः । 60 ॥
ॐ त्रिककुब्धाम्ने नमः ।
ॐ पवित्राय नमः ।
ॐ मङ्गलाय परस्मै नमः ।
ॐ ईशानाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्राणाय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ प्रजापतये नमः ।
ॐ हिरण्यगर्भाय नमः । 70 ॥
ॐ भूगर्भाय नमः ।
ॐ माधवाय नमः ।
ॐ मधुसूदनाय नमः ।
ॐ ईश्वराय नमः ।
ॐ विक्रमिणे नमः ।
ॐ धन्विने नमः ।
ॐ मेधाविने नमः ।
ॐ विक्रमाय नमः ।
ॐ क्रमाय नमः ।
ॐ अनुत्तमाय नमः । 80 ॥
ॐ दुराधर्षाय नमः ।
ॐ कृतज्ञाय नमः ।
ॐ कृतये नमः ।
ॐ आत्मवते नमः ।
ॐ सुरेशाय नमः ।
ॐ शरणाय नमः ।
ॐ शर्मणे नमः ।
ॐ विश्वरेतसे नमः ।
ॐ प्रजाभवाय नमः ।
ॐ अन्हे नमः । 90 ॥
ॐ संवत्सराय नमः ।
ॐ व्यालाय नमः ।
ॐ प्रत्ययाय नमः ।
ॐ सर्वदर्शनाय नमः ।
ॐ अजाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ सिद्धाय नमः ।
ॐ सिद्धये नमः ।
ॐ सर्वादये नमः ।
ॐ अच्युताय नमः । 100 ॥
ॐ वृषाकपये नमः ।
ॐ अमेयात्मने नमः ।
ॐ सर्वयोगविनिःसृताय नमः ।
ॐ वसवे नमः ।
ॐ वसुमनसे नमः ।
ॐ सत्याय नमः ।
ॐ समात्मने नमः ।
ॐ सम्मिताय नमः ।
ॐ समाय नमः ।
ॐ अमोघाय नमः । 110 ॥
ॐ पुण्डरीकाक्षाय नमः ।
ॐ वृषकर्मणे नमः ।
ॐ वृषाकृतये नमः ।
ॐ रुद्राय नमः ।
ॐ बहुशिरसे नमः ।
ॐ बभ्रवे नमः ।
ॐ विश्वयोनये नमः ।
ॐ शुचिश्रवसे नमः ।
ॐ अमृताय नमः ।
ॐ शाश्वतस्थाणवे नमः । 120 ॥
ॐ वरारोहाय नमः ।
ॐ महातपसे नमः ।
ॐ सर्वगाय नमः ।
ॐ सर्वविद्भानवे नमः ।
ॐ विष्वक्सेनाय नमः ।
ॐ जनार्दनाय नमः ।
ॐ वेदाय नमः ।
ॐ वेदविदे नमः ।
ॐ अव्यङ्गाय नमः ।
ॐ वेदाङ्गाय नमः । 130 ॥
ॐ वेदविदे नमः ।
ॐ कवये नमः ।
ॐ लोकाध्यक्षाय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ धर्माध्यक्षाय नमः ।
ॐ कृताकृताय नमः ।
ॐ चतुरात्मने नमः ।
ॐ चतुर्व्यूहाय नमः ।
ॐ चतुर्द्रंष्ट्राय नमः ।
ॐ चतुर्भुजाय नमः । 140 ॥
ॐ भ्राजिष्णवे नमः ।
ॐ भोजनाय नमः ।
ॐ भोक्त्रे नमः ।
ॐ सहिष्णवे नमः ।
ॐ जगदादिजाय नमः ।
ॐ अनघाय नमः ।
ॐ विजयाय नमः ।
ॐ जेत्रे नमः । 150 ॥
ॐ विश्वयोनये नमः ।
ॐ पुनर्वसवे नमः ।
ॐ उपेन्द्राय नमः ।
ॐ वामनाय नमः ।
ॐ प्रांशवे नमः ।
ॐ अमोघाय नमः ।
ॐ शुचये नमः ।
ॐ उर्जिताय नमः ।
ॐ अतीन्द्राय नमः ।
ॐ सङ्ग्रहाय नमः ।
ॐ सर्गाय नमः ।
ॐ धृतात्मने नमः । 160 ॥
ॐ नियमाय नमः ।
ॐ यमाय नमः ।
ॐ वेद्याय नमः ।
ॐ वैद्याय नमः ।
ॐ सदायोगिने नमः ।
ॐ वीरघ्ने नमः ।
ॐ माधवाय नमः ।
ॐ मधवे नमः ।
ॐ अतीन्द्रियाय नमः ।
ॐ महामायाय नमः ।
ॐ महोत्साहाय नमः ।
ॐ महाबलाय नमः ।
ॐ महाबुद्धये नमः ।
ॐ महावीर्याय नमः ।
ॐ महाशक्तये नमः ।
ॐ महाद्युतये नमः ।
ॐ अनिर्देश्यवपुषे नमः ।
ॐ श्रीमते नमः ।
ॐ अमेयात्मने नमः ।
ॐ महाद्रिधृते नमः । 180 ॥
ॐ महेश्वासाय नमः ।
ॐ महीभर्त्रे नमः ।
ॐ श्रीनिवासाय नमः ।
ॐ सताङ्गतये नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ सुरानन्दाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ गोविदाम्पतये नमः ।
ॐ मरीचये नमः ।
ॐ दमनाय नमः ।
ॐ हंसाय नमः ।
ॐ सुपर्णाय नमः ।
ॐ भुजगोत्तमाय नमः ।
ॐ हिरण्यनाभाय नमः ।
ॐ सुतपसे नमः ।
ॐ पद्मनाभाय नमः ।
ॐ प्रजापतये नमः ।
ॐ अमृत्यवे नमः ।
ॐ सर्वदृशे नमः ।
ॐ सिंहाय नमः । 200 ॥
ॐ सन्धात्रे नमः ।
ॐ सन्धिमते नमः ।
ॐ स्थिराय नमः ।
ॐ अजाय नमः ।
ॐ दुर्मर्षणाय नमः ।
ॐ शास्त्रे नमः ।
ॐ विश्रुतात्मने नमः ।
ॐ सुरारिघ्ने नमः ।
ॐ गुरुवे नमः ।
ॐ गुरुतमाय नमः ।
ॐ धाम्ने नमः ।
ॐ सत्याय नमः ।
ॐ सत्यपराक्रमाय नमः ।
ॐ निमिषाय नमः ।
ॐ अनिमिषाय नमः ।
ॐ स्रग्वीणे नमः ।
ॐ वाचस्पतये उदारधिये नमः ।
ॐ अग्रण्ये नमः ।
ॐ ग्रामण्ये नमः ।
ॐ श्रीमते नमः । 220 ॥
ॐ न्यायाय नमः ।
ॐ नेत्रे नमः ।
ॐ समीरणाय नमः ।
ॐ सहस्रमूर्ध्ने नमः ।
ॐ विश्वात्मने नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ आवर्तनाय नमः ।
ॐ निवृत्तात्मने नमः ।
ॐ संवृताय नमः ।
ॐ सम्प्रमर्दनाय नमः ।
ॐ अहःसंवर्तकाय नमः ।
ॐ वह्नये नमः ।
ॐ अनिलाय नमः ।
ॐ धरणीधराय नमः ।
ॐ सुप्रसादाय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ विश्वधृषे नमः ।
ॐ विश्वभुजे नमः ।
ॐ विभवे नमः । 240 ॥
ॐ सत्कर्त्रे नमः ।
ॐ सत्कृताय नमः ।
ॐ साधवे नमः ।
Mentions:
@AmitBhadana @CarryMinati @TechBurner @SouravJoshiVlogs @mrIndianHacker
Keywords:
short video, youtube trending, viral moment, relatable content, real life motivation, daily vlog, emotional story, trending short, yt aman tech
Hashtags:
#shorts #ytshorts #viralshorts2025 #trendingnow #exploremore #focusonyourgoal
#reallifestory #dailyinspiration #amanTechVibes #ytamantech #creatorcommunity #newtrendalert
#epicmoments #indiacreators #discoverindia #relatablemoments #storytimereel
#journeybeginsnow #creativevibesonly #trendingshortsvideo
Повторяем попытку...
Доступные форматы для скачивания:
Скачать видео
-
Информация по загрузке: