पद्मपुष्पमालि

स मङ्गलमूर्ति: सदाशिवो,
पद्मपुष्पमालया भूषितदेहः।
यस्य कण्ठे नीलकण्ठरूपं,
यस्य जटासु गङ्गावतरणं।

भक्तानां शरण्यः, त्रैलोक्यनाथः,
करुणासिन्धुः, सर्वपापहरः।